B 355-21 Sūryacandrādivāṭikādeśāntara

Manuscript culture infobox

Filmed in: B 355/21
Title: Sūryacandrādivāṭikādeśāntara
Dimensions: 52.6 x 12.9 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:



Reel No. B 355/21

Inventory No. 72728

Title Sūryacandrādivāṭikādeśāntara

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.6 x 12.9 cm

Binding Hole(s)

Folios 14

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviations ma. da. and in

the lower right-hand margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/722


Manuscript Features

Excerpts

«Beginning: »


balyadhoṃkamitāt koṣṭād āditaḥ phalamāliṣet ||


tad ūrdhvaṃ saṃmitād ūrdhvam ekaṃ tyaktvā muhur muhuḥ || ||


teṣāṃ yathākramaṃ yogo grahasaṃjñarudāhṛtaḥ ||


ṣaḍguṇasya grahasyādye triṃśad bhaktair gṛhādikaṃ ||


athavā paṃcabhir bhaktair rāśi syād daśabhir lavāḥ || ||



sūryavāṭikā kāśyāṃ deśāṃtaraṃ ṛṇaṃ || 0 | 0 | 0 | 47 || saptamadinavallīcālakāni || 1 | 8 | 59 | 32


dhanaṃ || || naṃdākṣāpragajā 59 | 8 raveḥ śaśigatiṣāṃkādrayokṣāgnaya 790 | 35 stuṃgasyāṃgakalā


kuvedavikalā 6 | 41 pātasya rāmā bhavā 3 | 11


māhe yasya himāṃguṇārasakarā 31 | 26 jñasyeṣu siddhā radā 245 | 32 paṃcenyasya 5 |


0 sitasya ṣaḍnavamitāś cāṣṭau 96 | 8 śaner dve kale 2 | 0 rekhā khadeśāntarayojanāghnigatir


grahasyābhragajair 8 | 0 vibhaktā || || teṣāṃ yogaḥ paṃcabhaktaśeṣa ṣaṣṭyā hatānvitaṃ ||


daśabhir vibhajet rāśir lavādyāḥ śīghramadhyamāḥ |svasvadeśāntare no no ravimadhyas tu


śīghrakaṃ || kujamaṃdaguruṇāṃ ho śeṣāṇṃ madhyasaṃjñakaṃ || 4 || (fol. 7r1–7)


«End: »


śrīgaṇeśāya namaḥ || ||


uttarendupalādhikya aśvinīmaghamūlabhe ||


uttare viśvavi 13 |20 svikya bharaṇī bhagatopamaṃ ||


uttare ṣaḍdvikhāddhi 26 | 40 kya kṛttikārmna viśvabhe ||


pūrvadas 10 dhikya rohiṇyāṃ hastaś ca śravaṇastathā || 2 ||


pūrvāgnidvinakhādhikya 23 | 20 mṛgacaitradhanurdharī ||


daṣiṇeṣakukhārdhikya 6 | 40 śivasvāsī ca vāruṇaṃ || 3 ||


daṣiṇena kha 120 ādhikyaṃ ditir dvi +śi pūrvabhāt |


paścime tri3nakhā20dhikyaṃ puṣpa maitrotra bhādrapāt || 4 ||


paścime nṛpakhā 16 | 40 dhikyaṃ śleṣā jyeṣṭhā ca revatī || 5 || (fol. 21v1–5)


«Colophon:» x


Microfilm Details

Reel No. B 355/21

Date of Filming not indicated

Exposures 19

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 15-08-2013

Bibliography